Benefits of reciting aditya hridaya stotram
Aditya Hridaya Stotram: In Hinduism, Sunday is dedicated to the Sun God, the planetary god. Reciting the Aditya Hridaya Stotra, dedicated to the Sun God, on this day is considered very fruitful. Let us learn the benefits of reciting the Aditya Hridaya Stotra on Sunday.

In astrology, the Sun God is considered the lord of the planets and the factor of the soul. Sunday is considered the best day to worship him. In Hinduism, the Sun God is considered a visible deity, and worshipping him bestows radiance and fame like the Sun. People practice many practices on Sundays, one of which is reciting the Aditya Hridaya Stotram. Let us explain, according to astrology, the benefits of reciting the Aditya Hridaya Stotram on Sundays.
Recitation of Aditya Hridaya Stotra
The Aditya Hridaya Stotra is a hymn recited to connect with the energy of Lord Surya and achieve success in life. Its recitation begins with Viniyoga, followed by the recitation of the stotra’s verses. The Aditya Hridaya Stotra is highly beneficial for promotions in jobs, acquiring wealth, and removing all obstacles.
Benefits of Aditya Hridaya Stotra on Sunday
Reciting the Aditya Hridaya Stotra on Sundays is considered very auspicious, pleasing the Sun God and bringing success in life. To recite it on Sundays, first chant the stotra’s Viniyoga mantra, then recite the Aditya Hridaya Stotra, and finally express your wishes to Lord Surya. Alternatively, you can chant these mantras dedicated to Surya on Sundays.
Mantras of Sun God
• “Om Suryaaya Namah”
• “Om Hrim Hrim Suryaya Namah”
• “Om Hrim Ghrini Surya Aditya Klim Om”
Aditya Hridaya Stotra
Om!! (Aditya Hridaya Strotra Viniyoagaha)
Asya Aadityahridaya Stotrasyagastya Rishihi Anushtup Chhandaha,
Aadityahridayabhooto Bhagvaan Brahmaa Devtaa Nirastasheshvighnataya,
Brahmavidyasiddhau Sarvatra Jayasiddhau Cha Viniyogaha |
Tato Yuddhaparishrantam Samare Chintaya Sthitam |
Raavanam Chaagrato Dhrishtvaa Yuddhaaya Samupasthitam | 1 |
Devataishcha Samaagamya Drishtumabhyaagato Ranam |
Upagamyaabraveed Ramamagastyo Bhagavaanstadaa | 2 |
Rama Rama Mahaa Baaho Shrinu Guhyam Sanaatanam |
Yena Sarvaanareen Vatsa Samare Vijayayishyase | 3 |
Aaditya Hridayam Punyam, Sarvashatru Vinaashanam |
Jayaavaham Japam Nityamakshayam Paramam Shivam | 4 |
Sarvamangalamaangalyam Sarvapaapapranaashanam |
Chintaashokaprashamana-maayurvardhana-muttamam | 5 |
(Mul-Strotra)
Rashmimantam Samudyantam Devaasurnamaskritam |
Poojayasya Vivasvantam Bhaskaram Bhuvaneshvaram | 6 |
Sarvadevaatmako Hyosha Tejasvee Rashmibhaavanaha |
Esha Devaasurganaamallokaan Paati Gabhastibhiha | 7 |
Esha Brahmaa Cha Vishnushcha Shivaha Skandaha Prajaapatiha |
Mahendro Dhanadaha Kaalo Yamaha Somo Hripaam Patiha | 8 |
Pitaro Vasavaha Saadhya Ashvinau Maruto Manuha |
Vaayurvahniha Prajaaha Praana Ritukartaa Prabhaakaraha | 9 |
Aadityaha Savitaa Suryaha Khagaha Poosha Gabhastimaan |
Suvarnasadrisho Bhaanurhiranyareta Divaakaraha | 10 |
Haridashvaha Sahastraarchihi Saptasaptirmareechimaan |
Timironmathanaha Shambhustvashtaa Maartandakonshumaan | 11 |
Hiranyagarbhaha Shishirastapano-huskaro Raviha |
Agnigarbho-diteha Putra Shankhaha Shishiranaashanaha | 12 |
Vyomanathastamobhedee Rimyajuh Saamapaaragah |
Ghanavrishtirapaam Mitro Vindhyaveetheeplavangamah | 13 |
Aatapi Mandali Mrityuha Pingalaha Sarvataapanaha |
Kavirvishvo Mahaatejaa Raktaha Sarvabhavodbhavaha | 14 |
Nakshatragrahataaraanaamadhipo Vishvabhaavanaha |
Tejasaamapi Tejasvi Dwaadashaatman Namo-stute | 15 |
Namaha Poorvaaya Giraye Pashchimaayaadraye Namaha |
Jyotirganaanaam Pataye Dinaadhipataye Namaha | 16 |
Jayaaya Jayabhadraaya Haryashvaaya Namo Namaha |
Namo Namaha Sahastraansho Aadityaaya Namo Namaha | 17 |
Nama Ugraaya Veeraya Saarangaya Namo Namaha |
Namaha Padmaprabodhaaya Prachandaaya Namostute | 18 |
Brahmoshaanaachyuteshaaye Soorayaadityavarchase |
Bhaasvate Sarvabhakshaaya Raudraaya Vapushe Namaha | 19 |
Tamoghnaaya Himaghnaaya Shatrughnaayaamitaatmane |
Kritughnaghyaaye Devaaya Jyotishaan Pataye Namaha | 20 |
Taptachaameekaraabhaaya Haraye Vishwakarmane |
Namastamo-bhinighnaaya Ruchaye Loksaakshine | 21 |
Naashayatyesha Vai Bhootam Tamesh Srijati Prabhuha |
Paayatyesha Tapateysha Varshatyesha Gabhastibhiha | 22 |
Esha Supteshu Jagarti Bhooteshu Parinishthhitaha |
Esha Chaivagnihotram Cha Phalam Chaivagnihotrinaam | 23 |
Devaashcha Kratvashchaiva Kratunaan Phalameva Cha |
Yaani Krityaani Lokeshu Sarveshu Paramprabhuha | 24 |
Ayenamaapatsu Krichchhreshu Kaantaareshu Bhayeshu Cha |
Keertiyan Purushaha Kashchinnaavaseedati Raaghav | 25 |
Poojayasvainamekaagro Devadevam Jagatpatim |
Ayetattrigunitam Japtvaa Yuddheshu Vijayishyati | 26 |
Asmin Kshane Mahaabaaho Raavanam Tvam Jahishyasi |
Evamuktvaa Tato-agastyo Jagaam Sa Yathaagatam | 27 |
Etachchhutvaa Mahaatejaa, Nashtashoko- Abhavat Tadaa |
Dhaarayaamaasa Supreeto Raaghavah Prayataatmavaan | 28 |
Aadityam Prekshya Japtavedam Paramam Harshamavaaptavaan |
Triraachamya Shuchirbhootvaa Dhanuraadaaya Veeryavaan | 29 |
Raavanam Prekshya Hrushtaatmaa Jayaartha Samupaagamat |
Sarvayatnena Mahataa Vritastasya Vadhe-abhavat | 30 |
Atha Raviravadnnireekshyaraamam Muditanaah Paramam Prahrushyamaanah |
Nishicharapatisankshayam Viditvaa Suraganamadhyagato Vachastvareti | 31 |
ALSO READ : bathing rules in hinduism